Declension table of ?atharvavid

Deva

MasculineSingularDualPlural
Nominativeatharvavit atharvavidau atharvavidaḥ
Vocativeatharvavit atharvavidau atharvavidaḥ
Accusativeatharvavidam atharvavidau atharvavidaḥ
Instrumentalatharvavidā atharvavidbhyām atharvavidbhiḥ
Dativeatharvavide atharvavidbhyām atharvavidbhyaḥ
Ablativeatharvavidaḥ atharvavidbhyām atharvavidbhyaḥ
Genitiveatharvavidaḥ atharvavidoḥ atharvavidām
Locativeatharvavidi atharvavidoḥ atharvavitsu

Compound atharvavit -

Adverb -atharvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria