Declension table of ?atharvāṅgirasā

Deva

FeminineSingularDualPlural
Nominativeatharvāṅgirasā atharvāṅgirase atharvāṅgirasāḥ
Vocativeatharvāṅgirase atharvāṅgirase atharvāṅgirasāḥ
Accusativeatharvāṅgirasām atharvāṅgirase atharvāṅgirasāḥ
Instrumentalatharvāṅgirasayā atharvāṅgirasābhyām atharvāṅgirasābhiḥ
Dativeatharvāṅgirasāyai atharvāṅgirasābhyām atharvāṅgirasābhyaḥ
Ablativeatharvāṅgirasāyāḥ atharvāṅgirasābhyām atharvāṅgirasābhyaḥ
Genitiveatharvāṅgirasāyāḥ atharvāṅgirasayoḥ atharvāṅgirasānām
Locativeatharvāṅgirasāyām atharvāṅgirasayoḥ atharvāṅgirasāsu

Adverb -atharvāṅgirasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria