Declension table of ?atharvāṅgirasa

Deva

NeuterSingularDualPlural
Nominativeatharvāṅgirasam atharvāṅgirase atharvāṅgirasāni
Vocativeatharvāṅgirasa atharvāṅgirase atharvāṅgirasāni
Accusativeatharvāṅgirasam atharvāṅgirase atharvāṅgirasāni
Instrumentalatharvāṅgirasena atharvāṅgirasābhyām atharvāṅgirasaiḥ
Dativeatharvāṅgirasāya atharvāṅgirasābhyām atharvāṅgirasebhyaḥ
Ablativeatharvāṅgirasāt atharvāṅgirasābhyām atharvāṅgirasebhyaḥ
Genitiveatharvāṅgirasasya atharvāṅgirasayoḥ atharvāṅgirasānām
Locativeatharvāṅgirase atharvāṅgirasayoḥ atharvāṅgiraseṣu

Compound atharvāṅgirasa -

Adverb -atharvāṅgirasam -atharvāṅgirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria