Declension table of ?atharvāṅgirasa

Deva

MasculineSingularDualPlural
Nominativeatharvāṅgirasaḥ atharvāṅgirasau atharvāṅgirasāḥ
Vocativeatharvāṅgirasa atharvāṅgirasau atharvāṅgirasāḥ
Accusativeatharvāṅgirasam atharvāṅgirasau atharvāṅgirasān
Instrumentalatharvāṅgirasena atharvāṅgirasābhyām atharvāṅgirasaiḥ atharvāṅgirasebhiḥ
Dativeatharvāṅgirasāya atharvāṅgirasābhyām atharvāṅgirasebhyaḥ
Ablativeatharvāṅgirasāt atharvāṅgirasābhyām atharvāṅgirasebhyaḥ
Genitiveatharvāṅgirasasya atharvāṅgirasayoḥ atharvāṅgirasānām
Locativeatharvāṅgirase atharvāṅgirasayoḥ atharvāṅgiraseṣu

Compound atharvāṅgirasa -

Adverb -atharvāṅgirasam -atharvāṅgirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria