Declension table of ?atharvāṇa

Deva

NeuterSingularDualPlural
Nominativeatharvāṇam atharvāṇe atharvāṇāni
Vocativeatharvāṇa atharvāṇe atharvāṇāni
Accusativeatharvāṇam atharvāṇe atharvāṇāni
Instrumentalatharvāṇena atharvāṇābhyām atharvāṇaiḥ
Dativeatharvāṇāya atharvāṇābhyām atharvāṇebhyaḥ
Ablativeatharvāṇāt atharvāṇābhyām atharvāṇebhyaḥ
Genitiveatharvāṇasya atharvāṇayoḥ atharvāṇānām
Locativeatharvāṇe atharvāṇayoḥ atharvāṇeṣu

Compound atharvāṇa -

Adverb -atharvāṇam -atharvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria