Declension table of ?atharī

Deva

FeminineSingularDualPlural
Nominativeatharī atharyau atharyaḥ
Vocativeathari atharyau atharyaḥ
Accusativeatharīm atharyau atharīḥ
Instrumentalatharyā atharībhyām atharībhiḥ
Dativeatharyai atharībhyām atharībhyaḥ
Ablativeatharyāḥ atharībhyām atharībhyaḥ
Genitiveatharyāḥ atharyoḥ atharīṇām
Locativeatharyām atharyoḥ atharīṣu

Compound athari - atharī -

Adverb -athari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria