Declension table of ?atattvavidā

Deva

FeminineSingularDualPlural
Nominativeatattvavidā atattvavide atattvavidāḥ
Vocativeatattvavide atattvavide atattvavidāḥ
Accusativeatattvavidām atattvavide atattvavidāḥ
Instrumentalatattvavidayā atattvavidābhyām atattvavidābhiḥ
Dativeatattvavidāyai atattvavidābhyām atattvavidābhyaḥ
Ablativeatattvavidāyāḥ atattvavidābhyām atattvavidābhyaḥ
Genitiveatattvavidāyāḥ atattvavidayoḥ atattvavidānām
Locativeatattvavidāyām atattvavidayoḥ atattvavidāsu

Adverb -atattvavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria