Declension table of atasa

Deva

NeuterSingularDualPlural
Nominativeatasam atase atasāni
Vocativeatasa atase atasāni
Accusativeatasam atase atasāni
Instrumentalatasena atasābhyām atasaiḥ
Dativeatasāya atasābhyām atasebhyaḥ
Ablativeatasāt atasābhyām atasebhyaḥ
Genitiveatasasya atasayoḥ atasānām
Locativeatase atasayoḥ ataseṣu

Compound atasa -

Adverb -atasam -atasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria