Declension table of ?atarkyasahasraśakti

Deva

MasculineSingularDualPlural
Nominativeatarkyasahasraśaktiḥ atarkyasahasraśaktī atarkyasahasraśaktayaḥ
Vocativeatarkyasahasraśakte atarkyasahasraśaktī atarkyasahasraśaktayaḥ
Accusativeatarkyasahasraśaktim atarkyasahasraśaktī atarkyasahasraśaktīn
Instrumentalatarkyasahasraśaktinā atarkyasahasraśaktibhyām atarkyasahasraśaktibhiḥ
Dativeatarkyasahasraśaktaye atarkyasahasraśaktibhyām atarkyasahasraśaktibhyaḥ
Ablativeatarkyasahasraśakteḥ atarkyasahasraśaktibhyām atarkyasahasraśaktibhyaḥ
Genitiveatarkyasahasraśakteḥ atarkyasahasraśaktyoḥ atarkyasahasraśaktīnām
Locativeatarkyasahasraśaktau atarkyasahasraśaktyoḥ atarkyasahasraśaktiṣu

Compound atarkyasahasraśakti -

Adverb -atarkyasahasraśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria