Declension table of atarkitopapanna

Deva

NeuterSingularDualPlural
Nominativeatarkitopapannam atarkitopapanne atarkitopapannāni
Vocativeatarkitopapanna atarkitopapanne atarkitopapannāni
Accusativeatarkitopapannam atarkitopapanne atarkitopapannāni
Instrumentalatarkitopapannena atarkitopapannābhyām atarkitopapannaiḥ
Dativeatarkitopapannāya atarkitopapannābhyām atarkitopapannebhyaḥ
Ablativeatarkitopapannāt atarkitopapannābhyām atarkitopapannebhyaḥ
Genitiveatarkitopapannasya atarkitopapannayoḥ atarkitopapannānām
Locativeatarkitopapanne atarkitopapannayoḥ atarkitopapanneṣu

Compound atarkitopapanna -

Adverb -atarkitopapannam -atarkitopapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria