Declension table of atarkita

Deva

NeuterSingularDualPlural
Nominativeatarkitam atarkite atarkitāni
Vocativeatarkita atarkite atarkitāni
Accusativeatarkitam atarkite atarkitāni
Instrumentalatarkitena atarkitābhyām atarkitaiḥ
Dativeatarkitāya atarkitābhyām atarkitebhyaḥ
Ablativeatarkitāt atarkitābhyām atarkitebhyaḥ
Genitiveatarkitasya atarkitayoḥ atarkitānām
Locativeatarkite atarkitayoḥ atarkiteṣu

Compound atarkita -

Adverb -atarkitam -atarkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria