Declension table of ?atara

Deva

NeuterSingularDualPlural
Nominativeataram atare atarāṇi
Vocativeatara atare atarāṇi
Accusativeataram atare atarāṇi
Instrumentalatareṇa atarābhyām ataraiḥ
Dativeatarāya atarābhyām atarebhyaḥ
Ablativeatarāt atarābhyām atarebhyaḥ
Genitiveatarasya atarayoḥ atarāṇām
Locativeatare atarayoḥ atareṣu

Compound atara -

Adverb -ataram -atarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria