Declension table of ?atapyamāna

Deva

NeuterSingularDualPlural
Nominativeatapyamānam atapyamāne atapyamānāni
Vocativeatapyamāna atapyamāne atapyamānāni
Accusativeatapyamānam atapyamāne atapyamānāni
Instrumentalatapyamānena atapyamānābhyām atapyamānaiḥ
Dativeatapyamānāya atapyamānābhyām atapyamānebhyaḥ
Ablativeatapyamānāt atapyamānābhyām atapyamānebhyaḥ
Genitiveatapyamānasya atapyamānayoḥ atapyamānānām
Locativeatapyamāne atapyamānayoḥ atapyamāneṣu

Compound atapyamāna -

Adverb -atapyamānam -atapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria