Declension table of ?atapyamāna

Deva

MasculineSingularDualPlural
Nominativeatapyamānaḥ atapyamānau atapyamānāḥ
Vocativeatapyamāna atapyamānau atapyamānāḥ
Accusativeatapyamānam atapyamānau atapyamānān
Instrumentalatapyamānena atapyamānābhyām atapyamānaiḥ atapyamānebhiḥ
Dativeatapyamānāya atapyamānābhyām atapyamānebhyaḥ
Ablativeatapyamānāt atapyamānābhyām atapyamānebhyaḥ
Genitiveatapyamānasya atapyamānayoḥ atapyamānānām
Locativeatapyamāne atapyamānayoḥ atapyamāneṣu

Compound atapyamāna -

Adverb -atapyamānam -atapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria