Declension table of ?ataptatanū_ā

Deva

FeminineSingularDualPlural
Nominativeataptatanū_ā ataptatanū_e ataptatanū_āḥ
Vocativeataptatanū_e ataptatanū_e ataptatanū_āḥ
Accusativeataptatanū_ām ataptatanū_e ataptatanū_āḥ
Instrumentalataptatanū_ayā ataptatanū_ābhyām ataptatanū_ābhiḥ
Dativeataptatanū_āyai ataptatanū_ābhyām ataptatanū_ābhyaḥ
Ablativeataptatanū_āyāḥ ataptatanū_ābhyām ataptatanū_ābhyaḥ
Genitiveataptatanū_āyāḥ ataptatanū_ayoḥ ataptatanū_ānām
Locativeataptatanū_āyām ataptatanū_ayoḥ ataptatanū_āsu

Adverb -ataptatanū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria