Declension table of ?atapasā

Deva

FeminineSingularDualPlural
Nominativeatapasā atapase atapasāḥ
Vocativeatapase atapase atapasāḥ
Accusativeatapasām atapase atapasāḥ
Instrumentalatapasayā atapasābhyām atapasābhiḥ
Dativeatapasāyai atapasābhyām atapasābhyaḥ
Ablativeatapasāyāḥ atapasābhyām atapasābhyaḥ
Genitiveatapasāyāḥ atapasayoḥ atapasānām
Locativeatapasāyām atapasayoḥ atapasāsu

Adverb -atapasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria