Declension table of ?atapa

Deva

MasculineSingularDualPlural
Nominativeatapaḥ atapau atapāḥ
Vocativeatapa atapau atapāḥ
Accusativeatapam atapau atapān
Instrumentalatapena atapābhyām atapaiḥ atapebhiḥ
Dativeatapāya atapābhyām atapebhyaḥ
Ablativeatapāt atapābhyām atapebhyaḥ
Genitiveatapasya atapayoḥ atapānām
Locativeatape atapayoḥ atapeṣu

Compound atapa -

Adverb -atapam -atapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria