Declension table of ?atandritā

Deva

FeminineSingularDualPlural
Nominativeatandritā atandrite atandritāḥ
Vocativeatandrite atandrite atandritāḥ
Accusativeatandritām atandrite atandritāḥ
Instrumentalatandritayā atandritābhyām atandritābhiḥ
Dativeatandritāyai atandritābhyām atandritābhyaḥ
Ablativeatandritāyāḥ atandritābhyām atandritābhyaḥ
Genitiveatandritāyāḥ atandritayoḥ atandritānām
Locativeatandritāyām atandritayoḥ atandritāsu

Adverb -atandritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria