Declension table of atandrita

Deva

NeuterSingularDualPlural
Nominativeatandritam atandrite atandritāni
Vocativeatandrita atandrite atandritāni
Accusativeatandritam atandrite atandritāni
Instrumentalatandritena atandritābhyām atandritaiḥ
Dativeatandritāya atandritābhyām atandritebhyaḥ
Ablativeatandritāt atandritābhyām atandritebhyaḥ
Genitiveatandritasya atandritayoḥ atandritānām
Locativeatandrite atandritayoḥ atandriteṣu

Compound atandrita -

Adverb -atandritam -atandritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria