Declension table of atandrin

Deva

NeuterSingularDualPlural
Nominativeatandri atandriṇī atandrīṇi
Vocativeatandrin atandri atandriṇī atandrīṇi
Accusativeatandri atandriṇī atandrīṇi
Instrumentalatandriṇā atandribhyām atandribhiḥ
Dativeatandriṇe atandribhyām atandribhyaḥ
Ablativeatandriṇaḥ atandribhyām atandribhyaḥ
Genitiveatandriṇaḥ atandriṇoḥ atandriṇām
Locativeatandriṇi atandriṇoḥ atandriṣu

Compound atandri -

Adverb -atandri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria