Declension table of ?atamāviṣṭa

Deva

MasculineSingularDualPlural
Nominativeatamāviṣṭaḥ atamāviṣṭau atamāviṣṭāḥ
Vocativeatamāviṣṭa atamāviṣṭau atamāviṣṭāḥ
Accusativeatamāviṣṭam atamāviṣṭau atamāviṣṭān
Instrumentalatamāviṣṭena atamāviṣṭābhyām atamāviṣṭaiḥ atamāviṣṭebhiḥ
Dativeatamāviṣṭāya atamāviṣṭābhyām atamāviṣṭebhyaḥ
Ablativeatamāviṣṭāt atamāviṣṭābhyām atamāviṣṭebhyaḥ
Genitiveatamāviṣṭasya atamāviṣṭayoḥ atamāviṣṭānām
Locativeatamāviṣṭe atamāviṣṭayoḥ atamāviṣṭeṣu

Compound atamāviṣṭa -

Adverb -atamāviṣṭam -atamāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria