Declension table of ?atalaspṛśā

Deva

FeminineSingularDualPlural
Nominativeatalaspṛśā atalaspṛśe atalaspṛśāḥ
Vocativeatalaspṛśe atalaspṛśe atalaspṛśāḥ
Accusativeatalaspṛśām atalaspṛśe atalaspṛśāḥ
Instrumentalatalaspṛśayā atalaspṛśābhyām atalaspṛśābhiḥ
Dativeatalaspṛśāyai atalaspṛśābhyām atalaspṛśābhyaḥ
Ablativeatalaspṛśāyāḥ atalaspṛśābhyām atalaspṛśābhyaḥ
Genitiveatalaspṛśāyāḥ atalaspṛśayoḥ atalaspṛśānām
Locativeatalaspṛśāyām atalaspṛśayoḥ atalaspṛśāsu

Adverb -atalaspṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria