Declension table of ?atalaspṛś

Deva

MasculineSingularDualPlural
Nominativeatalaspṛk atalaspṛśau atalaspṛśaḥ
Vocativeatalaspṛk atalaspṛśau atalaspṛśaḥ
Accusativeatalaspṛśam atalaspṛśau atalaspṛśaḥ
Instrumentalatalaspṛśā atalaspṛgbhyām atalaspṛgbhiḥ
Dativeatalaspṛśe atalaspṛgbhyām atalaspṛgbhyaḥ
Ablativeatalaspṛśaḥ atalaspṛgbhyām atalaspṛgbhyaḥ
Genitiveatalaspṛśaḥ atalaspṛśoḥ atalaspṛśām
Locativeatalaspṛśi atalaspṛśoḥ atalaspṛkṣu

Compound atalaspṛk -

Adverb -atalaspṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria