Declension table of ?ataddhita

Deva

NeuterSingularDualPlural
Nominativeataddhitam ataddhite ataddhitāni
Vocativeataddhita ataddhite ataddhitāni
Accusativeataddhitam ataddhite ataddhitāni
Instrumentalataddhitena ataddhitābhyām ataddhitaiḥ
Dativeataddhitāya ataddhitābhyām ataddhitebhyaḥ
Ablativeataddhitāt ataddhitābhyām ataddhitebhyaḥ
Genitiveataddhitasya ataddhitayoḥ ataddhitānām
Locativeataddhite ataddhitayoḥ ataddhiteṣu

Compound ataddhita -

Adverb -ataddhitam -ataddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria