Declension table of ?ataddhita

Deva

MasculineSingularDualPlural
Nominativeataddhitaḥ ataddhitau ataddhitāḥ
Vocativeataddhita ataddhitau ataddhitāḥ
Accusativeataddhitam ataddhitau ataddhitān
Instrumentalataddhitena ataddhitābhyām ataddhitaiḥ ataddhitebhiḥ
Dativeataddhitāya ataddhitābhyām ataddhitebhyaḥ
Ablativeataddhitāt ataddhitābhyām ataddhitebhyaḥ
Genitiveataddhitasya ataddhitayoḥ ataddhitānām
Locativeataddhite ataddhitayoḥ ataddhiteṣu

Compound ataddhita -

Adverb -ataddhitam -ataddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria