Declension table of ?ataṭa

Deva

NeuterSingularDualPlural
Nominativeataṭam ataṭe ataṭāni
Vocativeataṭa ataṭe ataṭāni
Accusativeataṭam ataṭe ataṭāni
Instrumentalataṭena ataṭābhyām ataṭaiḥ
Dativeataṭāya ataṭābhyām ataṭebhyaḥ
Ablativeataṭāt ataṭābhyām ataṭebhyaḥ
Genitiveataṭasya ataṭayoḥ ataṭānām
Locativeataṭe ataṭayoḥ ataṭeṣu

Compound ataṭa -

Adverb -ataṭam -ataṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria