Declension table of ?atṛptadṛś

Deva

MasculineSingularDualPlural
Nominativeatṛptadṛk atṛptadṛśau atṛptadṛśaḥ
Vocativeatṛptadṛk atṛptadṛśau atṛptadṛśaḥ
Accusativeatṛptadṛśam atṛptadṛśau atṛptadṛśaḥ
Instrumentalatṛptadṛśā atṛptadṛgbhyām atṛptadṛgbhiḥ
Dativeatṛptadṛśe atṛptadṛgbhyām atṛptadṛgbhyaḥ
Ablativeatṛptadṛśaḥ atṛptadṛgbhyām atṛptadṛgbhyaḥ
Genitiveatṛptadṛśaḥ atṛptadṛśoḥ atṛptadṛśām
Locativeatṛptadṛśi atṛptadṛśoḥ atṛptadṛkṣu

Compound atṛptadṛk -

Adverb -atṛptadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria