Declension table of ?atṛptā

Deva

FeminineSingularDualPlural
Nominativeatṛptā atṛpte atṛptāḥ
Vocativeatṛpte atṛpte atṛptāḥ
Accusativeatṛptām atṛpte atṛptāḥ
Instrumentalatṛptayā atṛptābhyām atṛptābhiḥ
Dativeatṛptāyai atṛptābhyām atṛptābhyaḥ
Ablativeatṛptāyāḥ atṛptābhyām atṛptābhyaḥ
Genitiveatṛptāyāḥ atṛptayoḥ atṛptānām
Locativeatṛptāyām atṛptayoḥ atṛptāsu

Adverb -atṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria