Declension table of ?atṛpa

Deva

NeuterSingularDualPlural
Nominativeatṛpam atṛpe atṛpāṇi
Vocativeatṛpa atṛpe atṛpāṇi
Accusativeatṛpam atṛpe atṛpāṇi
Instrumentalatṛpeṇa atṛpābhyām atṛpaiḥ
Dativeatṛpāya atṛpābhyām atṛpebhyaḥ
Ablativeatṛpāt atṛpābhyām atṛpebhyaḥ
Genitiveatṛpasya atṛpayoḥ atṛpāṇām
Locativeatṛpe atṛpayoḥ atṛpeṣu

Compound atṛpa -

Adverb -atṛpam -atṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria