Declension table of ?atṛpṇuvat

Deva

NeuterSingularDualPlural
Nominativeatṛpṇuvat atṛpṇuvantī atṛpṇuvatī atṛpṇuvanti
Vocativeatṛpṇuvat atṛpṇuvantī atṛpṇuvatī atṛpṇuvanti
Accusativeatṛpṇuvat atṛpṇuvantī atṛpṇuvatī atṛpṇuvanti
Instrumentalatṛpṇuvatā atṛpṇuvadbhyām atṛpṇuvadbhiḥ
Dativeatṛpṇuvate atṛpṇuvadbhyām atṛpṇuvadbhyaḥ
Ablativeatṛpṇuvataḥ atṛpṇuvadbhyām atṛpṇuvadbhyaḥ
Genitiveatṛpṇuvataḥ atṛpṇuvatoḥ atṛpṇuvatām
Locativeatṛpṇuvati atṛpṇuvatoḥ atṛpṇuvatsu

Adverb -atṛpṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria