Declension table of ?atṛdila

Deva

NeuterSingularDualPlural
Nominativeatṛdilam atṛdile atṛdilāni
Vocativeatṛdila atṛdile atṛdilāni
Accusativeatṛdilam atṛdile atṛdilāni
Instrumentalatṛdilena atṛdilābhyām atṛdilaiḥ
Dativeatṛdilāya atṛdilābhyām atṛdilebhyaḥ
Ablativeatṛdilāt atṛdilābhyām atṛdilebhyaḥ
Genitiveatṛdilasya atṛdilayoḥ atṛdilānām
Locativeatṛdile atṛdilayoḥ atṛdileṣu

Compound atṛdila -

Adverb -atṛdilam -atṛdilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria