Declension table of ?atṛdila

Deva

MasculineSingularDualPlural
Nominativeatṛdilaḥ atṛdilau atṛdilāḥ
Vocativeatṛdila atṛdilau atṛdilāḥ
Accusativeatṛdilam atṛdilau atṛdilān
Instrumentalatṛdilena atṛdilābhyām atṛdilaiḥ atṛdilebhiḥ
Dativeatṛdilāya atṛdilābhyām atṛdilebhyaḥ
Ablativeatṛdilāt atṛdilābhyām atṛdilebhyaḥ
Genitiveatṛdilasya atṛdilayoḥ atṛdilānām
Locativeatṛdile atṛdilayoḥ atṛdileṣu

Compound atṛdila -

Adverb -atṛdilam -atṛdilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria