Declension table of ?atṛṣyat

Deva

NeuterSingularDualPlural
Nominativeatṛṣyat atṛṣyantī atṛṣyatī atṛṣyanti
Vocativeatṛṣyat atṛṣyantī atṛṣyatī atṛṣyanti
Accusativeatṛṣyat atṛṣyantī atṛṣyatī atṛṣyanti
Instrumentalatṛṣyatā atṛṣyadbhyām atṛṣyadbhiḥ
Dativeatṛṣyate atṛṣyadbhyām atṛṣyadbhyaḥ
Ablativeatṛṣyataḥ atṛṣyadbhyām atṛṣyadbhyaḥ
Genitiveatṛṣyataḥ atṛṣyatoḥ atṛṣyatām
Locativeatṛṣyati atṛṣyatoḥ atṛṣyatsu

Adverb -atṛṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria