Declension table of ?atṛṣya

Deva

MasculineSingularDualPlural
Nominativeatṛṣyaḥ atṛṣyau atṛṣyāḥ
Vocativeatṛṣya atṛṣyau atṛṣyāḥ
Accusativeatṛṣyam atṛṣyau atṛṣyān
Instrumentalatṛṣyeṇa atṛṣyābhyām atṛṣyaiḥ atṛṣyebhiḥ
Dativeatṛṣyāya atṛṣyābhyām atṛṣyebhyaḥ
Ablativeatṛṣyāt atṛṣyābhyām atṛṣyebhyaḥ
Genitiveatṛṣyasya atṛṣyayoḥ atṛṣyāṇām
Locativeatṛṣye atṛṣyayoḥ atṛṣyeṣu

Compound atṛṣya -

Adverb -atṛṣyam -atṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria