Declension table of ?atṛṣitā

Deva

FeminineSingularDualPlural
Nominativeatṛṣitā atṛṣite atṛṣitāḥ
Vocativeatṛṣite atṛṣite atṛṣitāḥ
Accusativeatṛṣitām atṛṣite atṛṣitāḥ
Instrumentalatṛṣitayā atṛṣitābhyām atṛṣitābhiḥ
Dativeatṛṣitāyai atṛṣitābhyām atṛṣitābhyaḥ
Ablativeatṛṣitāyāḥ atṛṣitābhyām atṛṣitābhyaḥ
Genitiveatṛṣitāyāḥ atṛṣitayoḥ atṛṣitānām
Locativeatṛṣitāyām atṛṣitayoḥ atṛṣitāsu

Adverb -atṛṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria