Declension table of ?atṛṣita

Deva

NeuterSingularDualPlural
Nominativeatṛṣitam atṛṣite atṛṣitāni
Vocativeatṛṣita atṛṣite atṛṣitāni
Accusativeatṛṣitam atṛṣite atṛṣitāni
Instrumentalatṛṣitena atṛṣitābhyām atṛṣitaiḥ
Dativeatṛṣitāya atṛṣitābhyām atṛṣitebhyaḥ
Ablativeatṛṣitāt atṛṣitābhyām atṛṣitebhyaḥ
Genitiveatṛṣitasya atṛṣitayoḥ atṛṣitānām
Locativeatṛṣite atṛṣitayoḥ atṛṣiteṣu

Compound atṛṣita -

Adverb -atṛṣitam -atṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria