Declension table of ?atṛṣita

Deva

MasculineSingularDualPlural
Nominativeatṛṣitaḥ atṛṣitau atṛṣitāḥ
Vocativeatṛṣita atṛṣitau atṛṣitāḥ
Accusativeatṛṣitam atṛṣitau atṛṣitān
Instrumentalatṛṣitena atṛṣitābhyām atṛṣitaiḥ atṛṣitebhiḥ
Dativeatṛṣitāya atṛṣitābhyām atṛṣitebhyaḥ
Ablativeatṛṣitāt atṛṣitābhyām atṛṣitebhyaḥ
Genitiveatṛṣitasya atṛṣitayoḥ atṛṣitānām
Locativeatṛṣite atṛṣitayoḥ atṛṣiteṣu

Compound atṛṣita -

Adverb -atṛṣitam -atṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria