Declension table of ?atṛṣṇaj

Deva

NeuterSingularDualPlural
Nominativeatṛṣṇak atṛṣṇajī atṛṣṇañji
Vocativeatṛṣṇak atṛṣṇajī atṛṣṇañji
Accusativeatṛṣṇak atṛṣṇajī atṛṣṇañji
Instrumentalatṛṣṇajā atṛṣṇagbhyām atṛṣṇagbhiḥ
Dativeatṛṣṇaje atṛṣṇagbhyām atṛṣṇagbhyaḥ
Ablativeatṛṣṇajaḥ atṛṣṇagbhyām atṛṣṇagbhyaḥ
Genitiveatṛṣṇajaḥ atṛṣṇajoḥ atṛṣṇajām
Locativeatṛṣṇaji atṛṣṇajoḥ atṛṣṇakṣu

Compound atṛṣṇak -

Adverb -atṛṣṇak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria