Declension table of ?atṛṣṇaj

Deva

MasculineSingularDualPlural
Nominativeatṛṣṇak atṛṣṇajau atṛṣṇajaḥ
Vocativeatṛṣṇak atṛṣṇajau atṛṣṇajaḥ
Accusativeatṛṣṇajam atṛṣṇajau atṛṣṇajaḥ
Instrumentalatṛṣṇajā atṛṣṇagbhyām atṛṣṇagbhiḥ
Dativeatṛṣṇaje atṛṣṇagbhyām atṛṣṇagbhyaḥ
Ablativeatṛṣṇajaḥ atṛṣṇagbhyām atṛṣṇagbhyaḥ
Genitiveatṛṣṇajaḥ atṛṣṇajoḥ atṛṣṇajām
Locativeatṛṣṇaji atṛṣṇajoḥ atṛṣṇakṣu

Compound atṛṣṇak -

Adverb -atṛṣṇak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria