Declension table of ?atṛṇāda

Deva

MasculineSingularDualPlural
Nominativeatṛṇādaḥ atṛṇādau atṛṇādāḥ
Vocativeatṛṇāda atṛṇādau atṛṇādāḥ
Accusativeatṛṇādam atṛṇādau atṛṇādān
Instrumentalatṛṇādena atṛṇādābhyām atṛṇādaiḥ atṛṇādebhiḥ
Dativeatṛṇādāya atṛṇādābhyām atṛṇādebhyaḥ
Ablativeatṛṇādāt atṛṇādābhyām atṛṇādebhyaḥ
Genitiveatṛṇādasya atṛṇādayoḥ atṛṇādānām
Locativeatṛṇāde atṛṇādayoḥ atṛṇādeṣu

Compound atṛṇāda -

Adverb -atṛṇādam -atṛṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria