Declension table of ?asyūtanāsika

Deva

NeuterSingularDualPlural
Nominativeasyūtanāsikam asyūtanāsike asyūtanāsikāni
Vocativeasyūtanāsika asyūtanāsike asyūtanāsikāni
Accusativeasyūtanāsikam asyūtanāsike asyūtanāsikāni
Instrumentalasyūtanāsikena asyūtanāsikābhyām asyūtanāsikaiḥ
Dativeasyūtanāsikāya asyūtanāsikābhyām asyūtanāsikebhyaḥ
Ablativeasyūtanāsikāt asyūtanāsikābhyām asyūtanāsikebhyaḥ
Genitiveasyūtanāsikasya asyūtanāsikayoḥ asyūtanāsikānām
Locativeasyūtanāsike asyūtanāsikayoḥ asyūtanāsikeṣu

Compound asyūtanāsika -

Adverb -asyūtanāsikam -asyūtanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria