Declension table of ?asyudyatā

Deva

FeminineSingularDualPlural
Nominativeasyudyatā asyudyate asyudyatāḥ
Vocativeasyudyate asyudyate asyudyatāḥ
Accusativeasyudyatām asyudyate asyudyatāḥ
Instrumentalasyudyatayā asyudyatābhyām asyudyatābhiḥ
Dativeasyudyatāyai asyudyatābhyām asyudyatābhyaḥ
Ablativeasyudyatāyāḥ asyudyatābhyām asyudyatābhyaḥ
Genitiveasyudyatāyāḥ asyudyatayoḥ asyudyatānām
Locativeasyudyatāyām asyudyatayoḥ asyudyatāsu

Adverb -asyudyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria