Declension table of ?asyudyata

Deva

MasculineSingularDualPlural
Nominativeasyudyataḥ asyudyatau asyudyatāḥ
Vocativeasyudyata asyudyatau asyudyatāḥ
Accusativeasyudyatam asyudyatau asyudyatān
Instrumentalasyudyatena asyudyatābhyām asyudyataiḥ asyudyatebhiḥ
Dativeasyudyatāya asyudyatābhyām asyudyatebhyaḥ
Ablativeasyudyatāt asyudyatābhyām asyudyatebhyaḥ
Genitiveasyudyatasya asyudyatayoḥ asyudyatānām
Locativeasyudyate asyudyatayoḥ asyudyateṣu

Compound asyudyata -

Adverb -asyudyatam -asyudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria