Declension table of ?asvedanā

Deva

FeminineSingularDualPlural
Nominativeasvedanā asvedane asvedanāḥ
Vocativeasvedane asvedane asvedanāḥ
Accusativeasvedanām asvedane asvedanāḥ
Instrumentalasvedanayā asvedanābhyām asvedanābhiḥ
Dativeasvedanāyai asvedanābhyām asvedanābhyaḥ
Ablativeasvedanāyāḥ asvedanābhyām asvedanābhyaḥ
Genitiveasvedanāyāḥ asvedanayoḥ asvedanānām
Locativeasvedanāyām asvedanayoḥ asvedanāsu

Adverb -asvedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria