Declension table of ?asvedā

Deva

FeminineSingularDualPlural
Nominativeasvedā asvede asvedāḥ
Vocativeasvede asvede asvedāḥ
Accusativeasvedām asvede asvedāḥ
Instrumentalasvedayā asvedābhyām asvedābhiḥ
Dativeasvedāyai asvedābhyām asvedābhyaḥ
Ablativeasvedāyāḥ asvedābhyām asvedābhyaḥ
Genitiveasvedāyāḥ asvedayoḥ asvedānām
Locativeasvedāyām asvedayoḥ asvedāsu

Adverb -asvedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria