Declension table of ?asvaveśā

Deva

FeminineSingularDualPlural
Nominativeasvaveśā asvaveśe asvaveśāḥ
Vocativeasvaveśe asvaveśe asvaveśāḥ
Accusativeasvaveśām asvaveśe asvaveśāḥ
Instrumentalasvaveśayā asvaveśābhyām asvaveśābhiḥ
Dativeasvaveśāyai asvaveśābhyām asvaveśābhyaḥ
Ablativeasvaveśāyāḥ asvaveśābhyām asvaveśābhyaḥ
Genitiveasvaveśāyāḥ asvaveśayoḥ asvaveśānām
Locativeasvaveśāyām asvaveśayoḥ asvaveśāsu

Adverb -asvaveśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria