Declension table of ?asvaveśa

Deva

NeuterSingularDualPlural
Nominativeasvaveśam asvaveśe asvaveśāni
Vocativeasvaveśa asvaveśe asvaveśāni
Accusativeasvaveśam asvaveśe asvaveśāni
Instrumentalasvaveśena asvaveśābhyām asvaveśaiḥ
Dativeasvaveśāya asvaveśābhyām asvaveśebhyaḥ
Ablativeasvaveśāt asvaveśābhyām asvaveśebhyaḥ
Genitiveasvaveśasya asvaveśayoḥ asvaveśānām
Locativeasvaveśe asvaveśayoḥ asvaveśeṣu

Compound asvaveśa -

Adverb -asvaveśam -asvaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria