Declension table of ?asvaveśa

Deva

MasculineSingularDualPlural
Nominativeasvaveśaḥ asvaveśau asvaveśāḥ
Vocativeasvaveśa asvaveśau asvaveśāḥ
Accusativeasvaveśam asvaveśau asvaveśān
Instrumentalasvaveśena asvaveśābhyām asvaveśaiḥ asvaveśebhiḥ
Dativeasvaveśāya asvaveśābhyām asvaveśebhyaḥ
Ablativeasvaveśāt asvaveśābhyām asvaveśebhyaḥ
Genitiveasvaveśasya asvaveśayoḥ asvaveśānām
Locativeasvaveśe asvaveśayoḥ asvaveśeṣu

Compound asvaveśa -

Adverb -asvaveśam -asvaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria