Declension table of ?asvasthaśarīrā

Deva

FeminineSingularDualPlural
Nominativeasvasthaśarīrā asvasthaśarīre asvasthaśarīrāḥ
Vocativeasvasthaśarīre asvasthaśarīre asvasthaśarīrāḥ
Accusativeasvasthaśarīrām asvasthaśarīre asvasthaśarīrāḥ
Instrumentalasvasthaśarīrayā asvasthaśarīrābhyām asvasthaśarīrābhiḥ
Dativeasvasthaśarīrāyai asvasthaśarīrābhyām asvasthaśarīrābhyaḥ
Ablativeasvasthaśarīrāyāḥ asvasthaśarīrābhyām asvasthaśarīrābhyaḥ
Genitiveasvasthaśarīrāyāḥ asvasthaśarīrayoḥ asvasthaśarīrāṇām
Locativeasvasthaśarīrāyām asvasthaśarīrayoḥ asvasthaśarīrāsu

Adverb -asvasthaśarīram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria