Declension table of ?asvasthaśarīra

Deva

NeuterSingularDualPlural
Nominativeasvasthaśarīram asvasthaśarīre asvasthaśarīrāṇi
Vocativeasvasthaśarīra asvasthaśarīre asvasthaśarīrāṇi
Accusativeasvasthaśarīram asvasthaśarīre asvasthaśarīrāṇi
Instrumentalasvasthaśarīreṇa asvasthaśarīrābhyām asvasthaśarīraiḥ
Dativeasvasthaśarīrāya asvasthaśarīrābhyām asvasthaśarīrebhyaḥ
Ablativeasvasthaśarīrāt asvasthaśarīrābhyām asvasthaśarīrebhyaḥ
Genitiveasvasthaśarīrasya asvasthaśarīrayoḥ asvasthaśarīrāṇām
Locativeasvasthaśarīre asvasthaśarīrayoḥ asvasthaśarīreṣu

Compound asvasthaśarīra -

Adverb -asvasthaśarīram -asvasthaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria